Declension table of ?śmaśrukarman

Deva

NeuterSingularDualPlural
Nominativeśmaśrukarma śmaśrukarmaṇī śmaśrukarmāṇi
Vocativeśmaśrukarman śmaśrukarma śmaśrukarmaṇī śmaśrukarmāṇi
Accusativeśmaśrukarma śmaśrukarmaṇī śmaśrukarmāṇi
Instrumentalśmaśrukarmaṇā śmaśrukarmabhyām śmaśrukarmabhiḥ
Dativeśmaśrukarmaṇe śmaśrukarmabhyām śmaśrukarmabhyaḥ
Ablativeśmaśrukarmaṇaḥ śmaśrukarmabhyām śmaśrukarmabhyaḥ
Genitiveśmaśrukarmaṇaḥ śmaśrukarmaṇoḥ śmaśrukarmaṇām
Locativeśmaśrukarmaṇi śmaśrukarmaṇoḥ śmaśrukarmasu

Compound śmaśrukarma -

Adverb -śmaśrukarma -śmaśrukarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria