Declension table of ?śmaśānavairāgya

Deva

NeuterSingularDualPlural
Nominativeśmaśānavairāgyam śmaśānavairāgye śmaśānavairāgyāṇi
Vocativeśmaśānavairāgya śmaśānavairāgye śmaśānavairāgyāṇi
Accusativeśmaśānavairāgyam śmaśānavairāgye śmaśānavairāgyāṇi
Instrumentalśmaśānavairāgyeṇa śmaśānavairāgyābhyām śmaśānavairāgyaiḥ
Dativeśmaśānavairāgyāya śmaśānavairāgyābhyām śmaśānavairāgyebhyaḥ
Ablativeśmaśānavairāgyāt śmaśānavairāgyābhyām śmaśānavairāgyebhyaḥ
Genitiveśmaśānavairāgyasya śmaśānavairāgyayoḥ śmaśānavairāgyāṇām
Locativeśmaśānavairāgye śmaśānavairāgyayoḥ śmaśānavairāgyeṣu

Compound śmaśānavairāgya -

Adverb -śmaśānavairāgyam -śmaśānavairāgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria