Declension table of ?śmaśānavāsin

Deva

NeuterSingularDualPlural
Nominativeśmaśānavāsi śmaśānavāsinī śmaśānavāsīni
Vocativeśmaśānavāsin śmaśānavāsi śmaśānavāsinī śmaśānavāsīni
Accusativeśmaśānavāsi śmaśānavāsinī śmaśānavāsīni
Instrumentalśmaśānavāsinā śmaśānavāsibhyām śmaśānavāsibhiḥ
Dativeśmaśānavāsine śmaśānavāsibhyām śmaśānavāsibhyaḥ
Ablativeśmaśānavāsinaḥ śmaśānavāsibhyām śmaśānavāsibhyaḥ
Genitiveśmaśānavāsinaḥ śmaśānavāsinoḥ śmaśānavāsinām
Locativeśmaśānavāsini śmaśānavāsinoḥ śmaśānavāsiṣu

Compound śmaśānavāsi -

Adverb -śmaśānavāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria