Declension table of ?śmaśānapati

Deva

MasculineSingularDualPlural
Nominativeśmaśānapatiḥ śmaśānapatī śmaśānapatayaḥ
Vocativeśmaśānapate śmaśānapatī śmaśānapatayaḥ
Accusativeśmaśānapatim śmaśānapatī śmaśānapatīn
Instrumentalśmaśānapatinā śmaśānapatibhyām śmaśānapatibhiḥ
Dativeśmaśānapataye śmaśānapatibhyām śmaśānapatibhyaḥ
Ablativeśmaśānapateḥ śmaśānapatibhyām śmaśānapatibhyaḥ
Genitiveśmaśānapateḥ śmaśānapatyoḥ śmaśānapatīnām
Locativeśmaśānapatau śmaśānapatyoḥ śmaśānapatiṣu

Compound śmaśānapati -

Adverb -śmaśānapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria