Declension table of ?śmaśānaloṣṭa

Deva

NeuterSingularDualPlural
Nominativeśmaśānaloṣṭam śmaśānaloṣṭe śmaśānaloṣṭāni
Vocativeśmaśānaloṣṭa śmaśānaloṣṭe śmaśānaloṣṭāni
Accusativeśmaśānaloṣṭam śmaśānaloṣṭe śmaśānaloṣṭāni
Instrumentalśmaśānaloṣṭena śmaśānaloṣṭābhyām śmaśānaloṣṭaiḥ
Dativeśmaśānaloṣṭāya śmaśānaloṣṭābhyām śmaśānaloṣṭebhyaḥ
Ablativeśmaśānaloṣṭāt śmaśānaloṣṭābhyām śmaśānaloṣṭebhyaḥ
Genitiveśmaśānaloṣṭasya śmaśānaloṣṭayoḥ śmaśānaloṣṭānām
Locativeśmaśānaloṣṭe śmaśānaloṣṭayoḥ śmaśānaloṣṭeṣu

Compound śmaśānaloṣṭa -

Adverb -śmaśānaloṣṭam -śmaśānaloṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria