Declension table of ?śmaśānālayavāsinī

Deva

FeminineSingularDualPlural
Nominativeśmaśānālayavāsinī śmaśānālayavāsinyau śmaśānālayavāsinyaḥ
Vocativeśmaśānālayavāsini śmaśānālayavāsinyau śmaśānālayavāsinyaḥ
Accusativeśmaśānālayavāsinīm śmaśānālayavāsinyau śmaśānālayavāsinīḥ
Instrumentalśmaśānālayavāsinyā śmaśānālayavāsinībhyām śmaśānālayavāsinībhiḥ
Dativeśmaśānālayavāsinyai śmaśānālayavāsinībhyām śmaśānālayavāsinībhyaḥ
Ablativeśmaśānālayavāsinyāḥ śmaśānālayavāsinībhyām śmaśānālayavāsinībhyaḥ
Genitiveśmaśānālayavāsinyāḥ śmaśānālayavāsinyoḥ śmaśānālayavāsinīnām
Locativeśmaśānālayavāsinyām śmaśānālayavāsinyoḥ śmaśānālayavāsinīṣu

Compound śmaśānālayavāsini - śmaśānālayavāsinī -

Adverb -śmaśānālayavāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria