Declension table of ?ślokāvali

Deva

FeminineSingularDualPlural
Nominativeślokāvaliḥ ślokāvalī ślokāvalayaḥ
Vocativeślokāvale ślokāvalī ślokāvalayaḥ
Accusativeślokāvalim ślokāvalī ślokāvalīḥ
Instrumentalślokāvalyā ślokāvalibhyām ślokāvalibhiḥ
Dativeślokāvalyai ślokāvalaye ślokāvalibhyām ślokāvalibhyaḥ
Ablativeślokāvalyāḥ ślokāvaleḥ ślokāvalibhyām ślokāvalibhyaḥ
Genitiveślokāvalyāḥ ślokāvaleḥ ślokāvalyoḥ ślokāvalīnām
Locativeślokāvalyām ślokāvalau ślokāvalyoḥ ślokāvaliṣu

Compound ślokāvali -

Adverb -ślokāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria