Declension table of ?ślokārdha

Deva

MasculineSingularDualPlural
Nominativeślokārdhaḥ ślokārdhau ślokārdhāḥ
Vocativeślokārdha ślokārdhau ślokārdhāḥ
Accusativeślokārdham ślokārdhau ślokārdhān
Instrumentalślokārdhena ślokārdhābhyām ślokārdhaiḥ ślokārdhebhiḥ
Dativeślokārdhāya ślokārdhābhyām ślokārdhebhyaḥ
Ablativeślokārdhāt ślokārdhābhyām ślokārdhebhyaḥ
Genitiveślokārdhasya ślokārdhayoḥ ślokārdhānām
Locativeślokārdhe ślokārdhayoḥ ślokārdheṣu

Compound ślokārdha -

Adverb -ślokārdham -ślokārdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria