Declension table of ?śleṣmopanāha

Deva

MasculineSingularDualPlural
Nominativeśleṣmopanāhaḥ śleṣmopanāhau śleṣmopanāhāḥ
Vocativeśleṣmopanāha śleṣmopanāhau śleṣmopanāhāḥ
Accusativeśleṣmopanāham śleṣmopanāhau śleṣmopanāhān
Instrumentalśleṣmopanāhena śleṣmopanāhābhyām śleṣmopanāhaiḥ śleṣmopanāhebhiḥ
Dativeśleṣmopanāhāya śleṣmopanāhābhyām śleṣmopanāhebhyaḥ
Ablativeśleṣmopanāhāt śleṣmopanāhābhyām śleṣmopanāhebhyaḥ
Genitiveśleṣmopanāhasya śleṣmopanāhayoḥ śleṣmopanāhānām
Locativeśleṣmopanāhe śleṣmopanāhayoḥ śleṣmopanāheṣu

Compound śleṣmopanāha -

Adverb -śleṣmopanāham -śleṣmopanāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria