Declension table of ?śleṣmapittajvara

Deva

MasculineSingularDualPlural
Nominativeśleṣmapittajvaraḥ śleṣmapittajvarau śleṣmapittajvarāḥ
Vocativeśleṣmapittajvara śleṣmapittajvarau śleṣmapittajvarāḥ
Accusativeśleṣmapittajvaram śleṣmapittajvarau śleṣmapittajvarān
Instrumentalśleṣmapittajvareṇa śleṣmapittajvarābhyām śleṣmapittajvaraiḥ śleṣmapittajvarebhiḥ
Dativeśleṣmapittajvarāya śleṣmapittajvarābhyām śleṣmapittajvarebhyaḥ
Ablativeśleṣmapittajvarāt śleṣmapittajvarābhyām śleṣmapittajvarebhyaḥ
Genitiveśleṣmapittajvarasya śleṣmapittajvarayoḥ śleṣmapittajvarāṇām
Locativeśleṣmapittajvare śleṣmapittajvarayoḥ śleṣmapittajvareṣu

Compound śleṣmapittajvara -

Adverb -śleṣmapittajvaram -śleṣmapittajvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria