Declension table of ?śleṣmajvaranidāna

Deva

NeuterSingularDualPlural
Nominativeśleṣmajvaranidānam śleṣmajvaranidāne śleṣmajvaranidānāni
Vocativeśleṣmajvaranidāna śleṣmajvaranidāne śleṣmajvaranidānāni
Accusativeśleṣmajvaranidānam śleṣmajvaranidāne śleṣmajvaranidānāni
Instrumentalśleṣmajvaranidānena śleṣmajvaranidānābhyām śleṣmajvaranidānaiḥ
Dativeśleṣmajvaranidānāya śleṣmajvaranidānābhyām śleṣmajvaranidānebhyaḥ
Ablativeśleṣmajvaranidānāt śleṣmajvaranidānābhyām śleṣmajvaranidānebhyaḥ
Genitiveśleṣmajvaranidānasya śleṣmajvaranidānayoḥ śleṣmajvaranidānānām
Locativeśleṣmajvaranidāne śleṣmajvaranidānayoḥ śleṣmajvaranidāneṣu

Compound śleṣmajvaranidāna -

Adverb -śleṣmajvaranidānam -śleṣmajvaranidānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria