Declension table of ?śleṣmaha

Deva

MasculineSingularDualPlural
Nominativeśleṣmahaḥ śleṣmahau śleṣmahāḥ
Vocativeśleṣmaha śleṣmahau śleṣmahāḥ
Accusativeśleṣmaham śleṣmahau śleṣmahān
Instrumentalśleṣmaheṇa śleṣmahābhyām śleṣmahaiḥ śleṣmahebhiḥ
Dativeśleṣmahāya śleṣmahābhyām śleṣmahebhyaḥ
Ablativeśleṣmahāt śleṣmahābhyām śleṣmahebhyaḥ
Genitiveśleṣmahasya śleṣmahayoḥ śleṣmahāṇām
Locativeśleṣmahe śleṣmahayoḥ śleṣmaheṣu

Compound śleṣmaha -

Adverb -śleṣmaham -śleṣmahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria