Declension table of ?śleṣmaduṣṭā

Deva

FeminineSingularDualPlural
Nominativeśleṣmaduṣṭā śleṣmaduṣṭe śleṣmaduṣṭāḥ
Vocativeśleṣmaduṣṭe śleṣmaduṣṭe śleṣmaduṣṭāḥ
Accusativeśleṣmaduṣṭām śleṣmaduṣṭe śleṣmaduṣṭāḥ
Instrumentalśleṣmaduṣṭayā śleṣmaduṣṭābhyām śleṣmaduṣṭābhiḥ
Dativeśleṣmaduṣṭāyai śleṣmaduṣṭābhyām śleṣmaduṣṭābhyaḥ
Ablativeśleṣmaduṣṭāyāḥ śleṣmaduṣṭābhyām śleṣmaduṣṭābhyaḥ
Genitiveśleṣmaduṣṭāyāḥ śleṣmaduṣṭayoḥ śleṣmaduṣṭānām
Locativeśleṣmaduṣṭāyām śleṣmaduṣṭayoḥ śleṣmaduṣṭāsu

Adverb -śleṣmaduṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria