Declension table of ?śleṣmabhava

Deva

MasculineSingularDualPlural
Nominativeśleṣmabhavaḥ śleṣmabhavau śleṣmabhavāḥ
Vocativeśleṣmabhava śleṣmabhavau śleṣmabhavāḥ
Accusativeśleṣmabhavam śleṣmabhavau śleṣmabhavān
Instrumentalśleṣmabhaveṇa śleṣmabhavābhyām śleṣmabhavaiḥ śleṣmabhavebhiḥ
Dativeśleṣmabhavāya śleṣmabhavābhyām śleṣmabhavebhyaḥ
Ablativeśleṣmabhavāt śleṣmabhavābhyām śleṣmabhavebhyaḥ
Genitiveśleṣmabhavasya śleṣmabhavayoḥ śleṣmabhavāṇām
Locativeśleṣmabhave śleṣmabhavayoḥ śleṣmabhaveṣu

Compound śleṣmabhava -

Adverb -śleṣmabhavam -śleṣmabhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria