Declension table of ?śleṣitā

Deva

FeminineSingularDualPlural
Nominativeśleṣitā śleṣite śleṣitāḥ
Vocativeśleṣite śleṣite śleṣitāḥ
Accusativeśleṣitām śleṣite śleṣitāḥ
Instrumentalśleṣitayā śleṣitābhyām śleṣitābhiḥ
Dativeśleṣitāyai śleṣitābhyām śleṣitābhyaḥ
Ablativeśleṣitāyāḥ śleṣitābhyām śleṣitābhyaḥ
Genitiveśleṣitāyāḥ śleṣitayoḥ śleṣitānām
Locativeśleṣitāyām śleṣitayoḥ śleṣitāsu

Adverb -śleṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria