Declension table of ?śleṣita

Deva

NeuterSingularDualPlural
Nominativeśleṣitam śleṣite śleṣitāni
Vocativeśleṣita śleṣite śleṣitāni
Accusativeśleṣitam śleṣite śleṣitāni
Instrumentalśleṣitena śleṣitābhyām śleṣitaiḥ
Dativeśleṣitāya śleṣitābhyām śleṣitebhyaḥ
Ablativeśleṣitāt śleṣitābhyām śleṣitebhyaḥ
Genitiveśleṣitasya śleṣitayoḥ śleṣitānām
Locativeśleṣite śleṣitayoḥ śleṣiteṣu

Compound śleṣita -

Adverb -śleṣitam -śleṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria