Declension table of ?śleṣacūḍāmaṇi

Deva

MasculineSingularDualPlural
Nominativeśleṣacūḍāmaṇiḥ śleṣacūḍāmaṇī śleṣacūḍāmaṇayaḥ
Vocativeśleṣacūḍāmaṇe śleṣacūḍāmaṇī śleṣacūḍāmaṇayaḥ
Accusativeśleṣacūḍāmaṇim śleṣacūḍāmaṇī śleṣacūḍāmaṇīn
Instrumentalśleṣacūḍāmaṇinā śleṣacūḍāmaṇibhyām śleṣacūḍāmaṇibhiḥ
Dativeśleṣacūḍāmaṇaye śleṣacūḍāmaṇibhyām śleṣacūḍāmaṇibhyaḥ
Ablativeśleṣacūḍāmaṇeḥ śleṣacūḍāmaṇibhyām śleṣacūḍāmaṇibhyaḥ
Genitiveśleṣacūḍāmaṇeḥ śleṣacūḍāmaṇyoḥ śleṣacūḍāmaṇīnām
Locativeśleṣacūḍāmaṇau śleṣacūḍāmaṇyoḥ śleṣacūḍāmaṇiṣu

Compound śleṣacūḍāmaṇi -

Adverb -śleṣacūḍāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria