Declension table of ?ślavana

Deva

MasculineSingularDualPlural
Nominativeślavanaḥ ślavanau ślavanāḥ
Vocativeślavana ślavanau ślavanāḥ
Accusativeślavanam ślavanau ślavanān
Instrumentalślavanena ślavanābhyām ślavanaiḥ ślavanebhiḥ
Dativeślavanāya ślavanābhyām ślavanebhyaḥ
Ablativeślavanāt ślavanābhyām ślavanebhyaḥ
Genitiveślavanasya ślavanayoḥ ślavanānām
Locativeślavane ślavanayoḥ ślavaneṣu

Compound ślavana -

Adverb -ślavanam -ślavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria