Declension table of ?ślathodyamā

Deva

FeminineSingularDualPlural
Nominativeślathodyamā ślathodyame ślathodyamāḥ
Vocativeślathodyame ślathodyame ślathodyamāḥ
Accusativeślathodyamām ślathodyame ślathodyamāḥ
Instrumentalślathodyamayā ślathodyamābhyām ślathodyamābhiḥ
Dativeślathodyamāyai ślathodyamābhyām ślathodyamābhyaḥ
Ablativeślathodyamāyāḥ ślathodyamābhyām ślathodyamābhyaḥ
Genitiveślathodyamāyāḥ ślathodyamayoḥ ślathodyamānām
Locativeślathodyamāyām ślathodyamayoḥ ślathodyamāsu

Adverb -ślathodyamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria