Declension table of ślakṣṇa

Deva

NeuterSingularDualPlural
Nominativeślakṣṇam ślakṣṇe ślakṣṇāni
Vocativeślakṣṇa ślakṣṇe ślakṣṇāni
Accusativeślakṣṇam ślakṣṇe ślakṣṇāni
Instrumentalślakṣṇena ślakṣṇābhyām ślakṣṇaiḥ
Dativeślakṣṇāya ślakṣṇābhyām ślakṣṇebhyaḥ
Ablativeślakṣṇāt ślakṣṇābhyām ślakṣṇebhyaḥ
Genitiveślakṣṇasya ślakṣṇayoḥ ślakṣṇānām
Locativeślakṣṇe ślakṣṇayoḥ ślakṣṇeṣu

Compound ślakṣṇa -

Adverb -ślakṣṇam -ślakṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria