Declension table of ?ślāghyānvaya

Deva

MasculineSingularDualPlural
Nominativeślāghyānvayaḥ ślāghyānvayau ślāghyānvayāḥ
Vocativeślāghyānvaya ślāghyānvayau ślāghyānvayāḥ
Accusativeślāghyānvayam ślāghyānvayau ślāghyānvayān
Instrumentalślāghyānvayena ślāghyānvayābhyām ślāghyānvayaiḥ ślāghyānvayebhiḥ
Dativeślāghyānvayāya ślāghyānvayābhyām ślāghyānvayebhyaḥ
Ablativeślāghyānvayāt ślāghyānvayābhyām ślāghyānvayebhyaḥ
Genitiveślāghyānvayasya ślāghyānvayayoḥ ślāghyānvayānām
Locativeślāghyānvaye ślāghyānvayayoḥ ślāghyānvayeṣu

Compound ślāghyānvaya -

Adverb -ślāghyānvayam -ślāghyānvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria