Declension table of ?ślāghanīyatara

Deva

NeuterSingularDualPlural
Nominativeślāghanīyataram ślāghanīyatare ślāghanīyatarāṇi
Vocativeślāghanīyatara ślāghanīyatare ślāghanīyatarāṇi
Accusativeślāghanīyataram ślāghanīyatare ślāghanīyatarāṇi
Instrumentalślāghanīyatareṇa ślāghanīyatarābhyām ślāghanīyataraiḥ
Dativeślāghanīyatarāya ślāghanīyatarābhyām ślāghanīyatarebhyaḥ
Ablativeślāghanīyatarāt ślāghanīyatarābhyām ślāghanīyatarebhyaḥ
Genitiveślāghanīyatarasya ślāghanīyatarayoḥ ślāghanīyatarāṇām
Locativeślāghanīyatare ślāghanīyatarayoḥ ślāghanīyatareṣu

Compound ślāghanīyatara -

Adverb -ślāghanīyataram -ślāghanīyatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria