Declension table of ?śītoṣṇā

Deva

FeminineSingularDualPlural
Nominativeśītoṣṇā śītoṣṇe śītoṣṇāḥ
Vocativeśītoṣṇe śītoṣṇe śītoṣṇāḥ
Accusativeśītoṣṇām śītoṣṇe śītoṣṇāḥ
Instrumentalśītoṣṇayā śītoṣṇābhyām śītoṣṇābhiḥ
Dativeśītoṣṇāyai śītoṣṇābhyām śītoṣṇābhyaḥ
Ablativeśītoṣṇāyāḥ śītoṣṇābhyām śītoṣṇābhyaḥ
Genitiveśītoṣṇāyāḥ śītoṣṇayoḥ śītoṣṇānām
Locativeśītoṣṇāyām śītoṣṇayoḥ śītoṣṇāsu

Adverb -śītoṣṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria