Declension table of ?śītībhūta

Deva

NeuterSingularDualPlural
Nominativeśītībhūtam śītībhūte śītībhūtāni
Vocativeśītībhūta śītībhūte śītībhūtāni
Accusativeśītībhūtam śītībhūte śītībhūtāni
Instrumentalśītībhūtena śītībhūtābhyām śītībhūtaiḥ
Dativeśītībhūtāya śītībhūtābhyām śītībhūtebhyaḥ
Ablativeśītībhūtāt śītībhūtābhyām śītībhūtebhyaḥ
Genitiveśītībhūtasya śītībhūtayoḥ śītībhūtānām
Locativeśītībhūte śītībhūtayoḥ śītībhūteṣu

Compound śītībhūta -

Adverb -śītībhūtam -śītībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria