Declension table of ?śītībhūta

Deva

MasculineSingularDualPlural
Nominativeśītībhūtaḥ śītībhūtau śītībhūtāḥ
Vocativeśītībhūta śītībhūtau śītībhūtāḥ
Accusativeśītībhūtam śītībhūtau śītībhūtān
Instrumentalśītībhūtena śītībhūtābhyām śītībhūtaiḥ śītībhūtebhiḥ
Dativeśītībhūtāya śītībhūtābhyām śītībhūtebhyaḥ
Ablativeśītībhūtāt śītībhūtābhyām śītībhūtebhyaḥ
Genitiveśītībhūtasya śītībhūtayoḥ śītībhūtānām
Locativeśītībhūte śītībhūtayoḥ śītībhūteṣu

Compound śītībhūta -

Adverb -śītībhūtam -śītībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria