Declension table of ?śītavīryaka

Deva

MasculineSingularDualPlural
Nominativeśītavīryakaḥ śītavīryakau śītavīryakāḥ
Vocativeśītavīryaka śītavīryakau śītavīryakāḥ
Accusativeśītavīryakam śītavīryakau śītavīryakān
Instrumentalśītavīryakeṇa śītavīryakābhyām śītavīryakaiḥ śītavīryakebhiḥ
Dativeśītavīryakāya śītavīryakābhyām śītavīryakebhyaḥ
Ablativeśītavīryakāt śītavīryakābhyām śītavīryakebhyaḥ
Genitiveśītavīryakasya śītavīryakayoḥ śītavīryakāṇām
Locativeśītavīryake śītavīryakayoḥ śītavīryakeṣu

Compound śītavīryaka -

Adverb -śītavīryakam -śītavīryakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria