Declension table of ?śītamayūkhamālin

Deva

MasculineSingularDualPlural
Nominativeśītamayūkhamālī śītamayūkhamālinau śītamayūkhamālinaḥ
Vocativeśītamayūkhamālin śītamayūkhamālinau śītamayūkhamālinaḥ
Accusativeśītamayūkhamālinam śītamayūkhamālinau śītamayūkhamālinaḥ
Instrumentalśītamayūkhamālinā śītamayūkhamālibhyām śītamayūkhamālibhiḥ
Dativeśītamayūkhamāline śītamayūkhamālibhyām śītamayūkhamālibhyaḥ
Ablativeśītamayūkhamālinaḥ śītamayūkhamālibhyām śītamayūkhamālibhyaḥ
Genitiveśītamayūkhamālinaḥ śītamayūkhamālinoḥ śītamayūkhamālinām
Locativeśītamayūkhamālini śītamayūkhamālinoḥ śītamayūkhamāliṣu

Compound śītamayūkhamāli -

Adverb -śītamayūkhamāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria