Declension table of ?śītalasvāmin

Deva

MasculineSingularDualPlural
Nominativeśītalasvāmī śītalasvāminau śītalasvāminaḥ
Vocativeśītalasvāmin śītalasvāminau śītalasvāminaḥ
Accusativeśītalasvāminam śītalasvāminau śītalasvāminaḥ
Instrumentalśītalasvāminā śītalasvāmibhyām śītalasvāmibhiḥ
Dativeśītalasvāmine śītalasvāmibhyām śītalasvāmibhyaḥ
Ablativeśītalasvāminaḥ śītalasvāmibhyām śītalasvāmibhyaḥ
Genitiveśītalasvāminaḥ śītalasvāminoḥ śītalasvāminām
Locativeśītalasvāmini śītalasvāminoḥ śītalasvāmiṣu

Compound śītalasvāmi -

Adverb -śītalasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria