Declension table of ?śītakṛcchra

Deva

MasculineSingularDualPlural
Nominativeśītakṛcchraḥ śītakṛcchrau śītakṛcchrāḥ
Vocativeśītakṛcchra śītakṛcchrau śītakṛcchrāḥ
Accusativeśītakṛcchram śītakṛcchrau śītakṛcchrān
Instrumentalśītakṛcchreṇa śītakṛcchrābhyām śītakṛcchraiḥ śītakṛcchrebhiḥ
Dativeśītakṛcchrāya śītakṛcchrābhyām śītakṛcchrebhyaḥ
Ablativeśītakṛcchrāt śītakṛcchrābhyām śītakṛcchrebhyaḥ
Genitiveśītakṛcchrasya śītakṛcchrayoḥ śītakṛcchrāṇām
Locativeśītakṛcchre śītakṛcchrayoḥ śītakṛcchreṣu

Compound śītakṛcchra -

Adverb -śītakṛcchram -śītakṛcchrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria