Declension table of ?śītagandhā

Deva

FeminineSingularDualPlural
Nominativeśītagandhā śītagandhe śītagandhāḥ
Vocativeśītagandhe śītagandhe śītagandhāḥ
Accusativeśītagandhām śītagandhe śītagandhāḥ
Instrumentalśītagandhayā śītagandhābhyām śītagandhābhiḥ
Dativeśītagandhāyai śītagandhābhyām śītagandhābhyaḥ
Ablativeśītagandhāyāḥ śītagandhābhyām śītagandhābhyaḥ
Genitiveśītagandhāyāḥ śītagandhayoḥ śītagandhānām
Locativeśītagandhāyām śītagandhayoḥ śītagandhāsu

Adverb -śītagandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria