Declension table of ?śītagandha

Deva

NeuterSingularDualPlural
Nominativeśītagandham śītagandhe śītagandhāni
Vocativeśītagandha śītagandhe śītagandhāni
Accusativeśītagandham śītagandhe śītagandhāni
Instrumentalśītagandhena śītagandhābhyām śītagandhaiḥ
Dativeśītagandhāya śītagandhābhyām śītagandhebhyaḥ
Ablativeśītagandhāt śītagandhābhyām śītagandhebhyaḥ
Genitiveśītagandhasya śītagandhayoḥ śītagandhānām
Locativeśītagandhe śītagandhayoḥ śītagandheṣu

Compound śītagandha -

Adverb -śītagandham -śītagandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria