Declension table of ?śītabhojinī

Deva

FeminineSingularDualPlural
Nominativeśītabhojinī śītabhojinyau śītabhojinyaḥ
Vocativeśītabhojini śītabhojinyau śītabhojinyaḥ
Accusativeśītabhojinīm śītabhojinyau śītabhojinīḥ
Instrumentalśītabhojinyā śītabhojinībhyām śītabhojinībhiḥ
Dativeśītabhojinyai śītabhojinībhyām śītabhojinībhyaḥ
Ablativeśītabhojinyāḥ śītabhojinībhyām śītabhojinībhyaḥ
Genitiveśītabhojinyāḥ śītabhojinyoḥ śītabhojinīnām
Locativeśītabhojinyām śītabhojinyoḥ śītabhojinīṣu

Compound śītabhojini - śītabhojinī -

Adverb -śītabhojini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria