Declension table of ?śītabhānavīya

Deva

MasculineSingularDualPlural
Nominativeśītabhānavīyaḥ śītabhānavīyau śītabhānavīyāḥ
Vocativeśītabhānavīya śītabhānavīyau śītabhānavīyāḥ
Accusativeśītabhānavīyam śītabhānavīyau śītabhānavīyān
Instrumentalśītabhānavīyena śītabhānavīyābhyām śītabhānavīyaiḥ śītabhānavīyebhiḥ
Dativeśītabhānavīyāya śītabhānavīyābhyām śītabhānavīyebhyaḥ
Ablativeśītabhānavīyāt śītabhānavīyābhyām śītabhānavīyebhyaḥ
Genitiveśītabhānavīyasya śītabhānavīyayoḥ śītabhānavīyānām
Locativeśītabhānavīye śītabhānavīyayoḥ śītabhānavīyeṣu

Compound śītabhānavīya -

Adverb -śītabhānavīyam -śītabhānavīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria