Declension table of ?śītāṅga

Deva

NeuterSingularDualPlural
Nominativeśītāṅgam śītāṅge śītāṅgāni
Vocativeśītāṅga śītāṅge śītāṅgāni
Accusativeśītāṅgam śītāṅge śītāṅgāni
Instrumentalśītāṅgena śītāṅgābhyām śītāṅgaiḥ
Dativeśītāṅgāya śītāṅgābhyām śītāṅgebhyaḥ
Ablativeśītāṅgāt śītāṅgābhyām śītāṅgebhyaḥ
Genitiveśītāṅgasya śītāṅgayoḥ śītāṅgānām
Locativeśītāṅge śītāṅgayoḥ śītāṅgeṣu

Compound śītāṅga -

Adverb -śītāṅgam -śītāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria