Declension table of ?śītāṃśumat

Deva

MasculineSingularDualPlural
Nominativeśītāṃśumān śītāṃśumantau śītāṃśumantaḥ
Vocativeśītāṃśuman śītāṃśumantau śītāṃśumantaḥ
Accusativeśītāṃśumantam śītāṃśumantau śītāṃśumataḥ
Instrumentalśītāṃśumatā śītāṃśumadbhyām śītāṃśumadbhiḥ
Dativeśītāṃśumate śītāṃśumadbhyām śītāṃśumadbhyaḥ
Ablativeśītāṃśumataḥ śītāṃśumadbhyām śītāṃśumadbhyaḥ
Genitiveśītāṃśumataḥ śītāṃśumatoḥ śītāṃśumatām
Locativeśītāṃśumati śītāṃśumatoḥ śītāṃśumatsu

Compound śītāṃśumat -

Adverb -śītāṃśumantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria