Declension table of ?śīrṣavartana

Deva

NeuterSingularDualPlural
Nominativeśīrṣavartanam śīrṣavartane śīrṣavartanāni
Vocativeśīrṣavartana śīrṣavartane śīrṣavartanāni
Accusativeśīrṣavartanam śīrṣavartane śīrṣavartanāni
Instrumentalśīrṣavartanena śīrṣavartanābhyām śīrṣavartanaiḥ
Dativeśīrṣavartanāya śīrṣavartanābhyām śīrṣavartanebhyaḥ
Ablativeśīrṣavartanāt śīrṣavartanābhyām śīrṣavartanebhyaḥ
Genitiveśīrṣavartanasya śīrṣavartanayoḥ śīrṣavartanānām
Locativeśīrṣavartane śīrṣavartanayoḥ śīrṣavartaneṣu

Compound śīrṣavartana -

Adverb -śīrṣavartanam -śīrṣavartanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria