Declension table of ?śīrṣatrāṇa

Deva

NeuterSingularDualPlural
Nominativeśīrṣatrāṇam śīrṣatrāṇe śīrṣatrāṇāni
Vocativeśīrṣatrāṇa śīrṣatrāṇe śīrṣatrāṇāni
Accusativeśīrṣatrāṇam śīrṣatrāṇe śīrṣatrāṇāni
Instrumentalśīrṣatrāṇena śīrṣatrāṇābhyām śīrṣatrāṇaiḥ
Dativeśīrṣatrāṇāya śīrṣatrāṇābhyām śīrṣatrāṇebhyaḥ
Ablativeśīrṣatrāṇāt śīrṣatrāṇābhyām śīrṣatrāṇebhyaḥ
Genitiveśīrṣatrāṇasya śīrṣatrāṇayoḥ śīrṣatrāṇānām
Locativeśīrṣatrāṇe śīrṣatrāṇayoḥ śīrṣatrāṇeṣu

Compound śīrṣatrāṇa -

Adverb -śīrṣatrāṇam -śīrṣatrāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria