Declension table of śīrṣan

Deva

NeuterSingularDualPlural
Nominativeśīrṣa śīrṣṇī śīrṣaṇī śīrṣāṇi
Vocativeśīrṣan śīrṣa śīrṣṇī śīrṣaṇī śīrṣāṇi
Accusativeśīrṣa śīrṣṇī śīrṣaṇī śīrṣāṇi
Instrumentalśīrṣṇā śīrṣabhyām śīrṣabhiḥ
Dativeśīrṣṇe śīrṣabhyām śīrṣabhyaḥ
Ablativeśīrṣṇaḥ śīrṣabhyām śīrṣabhyaḥ
Genitiveśīrṣṇaḥ śīrṣṇoḥ śīrṣṇām
Locativeśīrṣṇi śīrṣaṇi śīrṣṇoḥ śīrṣasu

Compound śīrṣa -

Adverb -śīrṣa -śīrṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria