Declension table of ?śīrṣahārya

Deva

MasculineSingularDualPlural
Nominativeśīrṣahāryaḥ śīrṣahāryau śīrṣahāryāḥ
Vocativeśīrṣahārya śīrṣahāryau śīrṣahāryāḥ
Accusativeśīrṣahāryam śīrṣahāryau śīrṣahāryān
Instrumentalśīrṣahāryeṇa śīrṣahāryābhyām śīrṣahāryaiḥ śīrṣahāryebhiḥ
Dativeśīrṣahāryāya śīrṣahāryābhyām śīrṣahāryebhyaḥ
Ablativeśīrṣahāryāt śīrṣahāryābhyām śīrṣahāryebhyaḥ
Genitiveśīrṣahāryasya śīrṣahāryayoḥ śīrṣahāryāṇām
Locativeśīrṣahārye śīrṣahāryayoḥ śīrṣahāryeṣu

Compound śīrṣahārya -

Adverb -śīrṣahāryam -śīrṣahāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria