Declension table of ?śīrṣāvaśeṣīkṛta

Deva

MasculineSingularDualPlural
Nominativeśīrṣāvaśeṣīkṛtaḥ śīrṣāvaśeṣīkṛtau śīrṣāvaśeṣīkṛtāḥ
Vocativeśīrṣāvaśeṣīkṛta śīrṣāvaśeṣīkṛtau śīrṣāvaśeṣīkṛtāḥ
Accusativeśīrṣāvaśeṣīkṛtam śīrṣāvaśeṣīkṛtau śīrṣāvaśeṣīkṛtān
Instrumentalśīrṣāvaśeṣīkṛtena śīrṣāvaśeṣīkṛtābhyām śīrṣāvaśeṣīkṛtaiḥ śīrṣāvaśeṣīkṛtebhiḥ
Dativeśīrṣāvaśeṣīkṛtāya śīrṣāvaśeṣīkṛtābhyām śīrṣāvaśeṣīkṛtebhyaḥ
Ablativeśīrṣāvaśeṣīkṛtāt śīrṣāvaśeṣīkṛtābhyām śīrṣāvaśeṣīkṛtebhyaḥ
Genitiveśīrṣāvaśeṣīkṛtasya śīrṣāvaśeṣīkṛtayoḥ śīrṣāvaśeṣīkṛtānām
Locativeśīrṣāvaśeṣīkṛte śīrṣāvaśeṣīkṛtayoḥ śīrṣāvaśeṣīkṛteṣu

Compound śīrṣāvaśeṣīkṛta -

Adverb -śīrṣāvaśeṣīkṛtam -śīrṣāvaśeṣīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria