Declension table of ?śīrṣāhāryā

Deva

FeminineSingularDualPlural
Nominativeśīrṣāhāryā śīrṣāhārye śīrṣāhāryāḥ
Vocativeśīrṣāhārye śīrṣāhārye śīrṣāhāryāḥ
Accusativeśīrṣāhāryām śīrṣāhārye śīrṣāhāryāḥ
Instrumentalśīrṣāhāryayā śīrṣāhāryābhyām śīrṣāhāryābhiḥ
Dativeśīrṣāhāryāyai śīrṣāhāryābhyām śīrṣāhāryābhyaḥ
Ablativeśīrṣāhāryāyāḥ śīrṣāhāryābhyām śīrṣāhāryābhyaḥ
Genitiveśīrṣāhāryāyāḥ śīrṣāhāryayoḥ śīrṣāhāryāṇām
Locativeśīrṣāhāryāyām śīrṣāhāryayoḥ śīrṣāhāryāsu

Adverb -śīrṣāhāryam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria