Declension table of ?śīrṣaṇvatā

Deva

FeminineSingularDualPlural
Nominativeśīrṣaṇvatā śīrṣaṇvate śīrṣaṇvatāḥ
Vocativeśīrṣaṇvate śīrṣaṇvate śīrṣaṇvatāḥ
Accusativeśīrṣaṇvatām śīrṣaṇvate śīrṣaṇvatāḥ
Instrumentalśīrṣaṇvatayā śīrṣaṇvatābhyām śīrṣaṇvatābhiḥ
Dativeśīrṣaṇvatāyai śīrṣaṇvatābhyām śīrṣaṇvatābhyaḥ
Ablativeśīrṣaṇvatāyāḥ śīrṣaṇvatābhyām śīrṣaṇvatābhyaḥ
Genitiveśīrṣaṇvatāyāḥ śīrṣaṇvatayoḥ śīrṣaṇvatānām
Locativeśīrṣaṇvatāyām śīrṣaṇvatayoḥ śīrṣaṇvatāsu

Adverb -śīrṣaṇvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria