Declension table of ?śīrṇi

Deva

FeminineSingularDualPlural
Nominativeśīrṇiḥ śīrṇī śīrṇayaḥ
Vocativeśīrṇe śīrṇī śīrṇayaḥ
Accusativeśīrṇim śīrṇī śīrṇīḥ
Instrumentalśīrṇyā śīrṇibhyām śīrṇibhiḥ
Dativeśīrṇyai śīrṇaye śīrṇibhyām śīrṇibhyaḥ
Ablativeśīrṇyāḥ śīrṇeḥ śīrṇibhyām śīrṇibhyaḥ
Genitiveśīrṇyāḥ śīrṇeḥ śīrṇyoḥ śīrṇīnām
Locativeśīrṇyām śīrṇau śīrṇyoḥ śīrṇiṣu

Compound śīrṇi -

Adverb -śīrṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria