Declension table of ?śīrṇaśīrṣan

Deva

MasculineSingularDualPlural
Nominativeśīrṇaśīrṣā śīrṇaśīrṣāṇau śīrṇaśīrṣāṇaḥ
Vocativeśīrṇaśīrṣan śīrṇaśīrṣāṇau śīrṇaśīrṣāṇaḥ
Accusativeśīrṇaśīrṣāṇam śīrṇaśīrṣāṇau śīrṇaśīrṣṇaḥ
Instrumentalśīrṇaśīrṣṇā śīrṇaśīrṣabhyām śīrṇaśīrṣabhiḥ
Dativeśīrṇaśīrṣṇe śīrṇaśīrṣabhyām śīrṇaśīrṣabhyaḥ
Ablativeśīrṇaśīrṣṇaḥ śīrṇaśīrṣabhyām śīrṇaśīrṣabhyaḥ
Genitiveśīrṇaśīrṣṇaḥ śīrṇaśīrṣṇoḥ śīrṇaśīrṣṇām
Locativeśīrṇaśīrṣṇi śīrṇaśīrṣaṇi śīrṇaśīrṣṇoḥ śīrṇaśīrṣasu

Compound śīrṇaśīrṣa -

Adverb -śīrṇaśīrṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria