Declension table of ?śīrṇavṛnta

Deva

MasculineSingularDualPlural
Nominativeśīrṇavṛntaḥ śīrṇavṛntau śīrṇavṛntāḥ
Vocativeśīrṇavṛnta śīrṇavṛntau śīrṇavṛntāḥ
Accusativeśīrṇavṛntam śīrṇavṛntau śīrṇavṛntān
Instrumentalśīrṇavṛntena śīrṇavṛntābhyām śīrṇavṛntaiḥ śīrṇavṛntebhiḥ
Dativeśīrṇavṛntāya śīrṇavṛntābhyām śīrṇavṛntebhyaḥ
Ablativeśīrṇavṛntāt śīrṇavṛntābhyām śīrṇavṛntebhyaḥ
Genitiveśīrṇavṛntasya śīrṇavṛntayoḥ śīrṇavṛntānām
Locativeśīrṇavṛnte śīrṇavṛntayoḥ śīrṇavṛnteṣu

Compound śīrṇavṛnta -

Adverb -śīrṇavṛntam -śīrṇavṛntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria