Declension table of ?śīrṇatā

Deva

FeminineSingularDualPlural
Nominativeśīrṇatā śīrṇate śīrṇatāḥ
Vocativeśīrṇate śīrṇate śīrṇatāḥ
Accusativeśīrṇatām śīrṇate śīrṇatāḥ
Instrumentalśīrṇatayā śīrṇatābhyām śīrṇatābhiḥ
Dativeśīrṇatāyai śīrṇatābhyām śīrṇatābhyaḥ
Ablativeśīrṇatāyāḥ śīrṇatābhyām śīrṇatābhyaḥ
Genitiveśīrṇatāyāḥ śīrṇatayoḥ śīrṇatānām
Locativeśīrṇatāyām śīrṇatayoḥ śīrṇatāsu

Adverb -śīrṇatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria