Declension table of ?śīrṇadanta

Deva

NeuterSingularDualPlural
Nominativeśīrṇadantam śīrṇadante śīrṇadantāni
Vocativeśīrṇadanta śīrṇadante śīrṇadantāni
Accusativeśīrṇadantam śīrṇadante śīrṇadantāni
Instrumentalśīrṇadantena śīrṇadantābhyām śīrṇadantaiḥ
Dativeśīrṇadantāya śīrṇadantābhyām śīrṇadantebhyaḥ
Ablativeśīrṇadantāt śīrṇadantābhyām śīrṇadantebhyaḥ
Genitiveśīrṇadantasya śīrṇadantayoḥ śīrṇadantānām
Locativeśīrṇadante śīrṇadantayoḥ śīrṇadanteṣu

Compound śīrṇadanta -

Adverb -śīrṇadantam -śīrṇadantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria