Declension table of ?śīpalya

Deva

MasculineSingularDualPlural
Nominativeśīpalyaḥ śīpalyau śīpalyāḥ
Vocativeśīpalya śīpalyau śīpalyāḥ
Accusativeśīpalyam śīpalyau śīpalyān
Instrumentalśīpalyena śīpalyābhyām śīpalyaiḥ śīpalyebhiḥ
Dativeśīpalyāya śīpalyābhyām śīpalyebhyaḥ
Ablativeśīpalyāt śīpalyābhyām śīpalyebhyaḥ
Genitiveśīpalyasya śīpalyayoḥ śīpalyānām
Locativeśīpalye śīpalyayoḥ śīpalyeṣu

Compound śīpalya -

Adverb -śīpalyam -śīpalyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria