Declension table of ?śīpālila

Deva

MasculineSingularDualPlural
Nominativeśīpālilaḥ śīpālilau śīpālilāḥ
Vocativeśīpālila śīpālilau śīpālilāḥ
Accusativeśīpālilam śīpālilau śīpālilān
Instrumentalśīpālilena śīpālilābhyām śīpālilaiḥ śīpālilebhiḥ
Dativeśīpālilāya śīpālilābhyām śīpālilebhyaḥ
Ablativeśīpālilāt śīpālilābhyām śīpālilebhyaḥ
Genitiveśīpālilasya śīpālilayoḥ śīpālilānām
Locativeśīpālile śīpālilayoḥ śīpālileṣu

Compound śīpālila -

Adverb -śīpālilam -śīpālilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria