Declension table of ?śīlavighnakṛt

Deva

MasculineSingularDualPlural
Nominativeśīlavighnakṛt śīlavighnakṛtau śīlavighnakṛtaḥ
Vocativeśīlavighnakṛt śīlavighnakṛtau śīlavighnakṛtaḥ
Accusativeśīlavighnakṛtam śīlavighnakṛtau śīlavighnakṛtaḥ
Instrumentalśīlavighnakṛtā śīlavighnakṛdbhyām śīlavighnakṛdbhiḥ
Dativeśīlavighnakṛte śīlavighnakṛdbhyām śīlavighnakṛdbhyaḥ
Ablativeśīlavighnakṛtaḥ śīlavighnakṛdbhyām śīlavighnakṛdbhyaḥ
Genitiveśīlavighnakṛtaḥ śīlavighnakṛtoḥ śīlavighnakṛtām
Locativeśīlavighnakṛti śīlavighnakṛtoḥ śīlavighnakṛtsu

Compound śīlavighnakṛt -

Adverb -śīlavighnakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria